Declension table of avraṇa

Deva

NeuterSingularDualPlural
Nominativeavraṇam avraṇe avraṇāni
Vocativeavraṇa avraṇe avraṇāni
Accusativeavraṇam avraṇe avraṇāni
Instrumentalavraṇena avraṇābhyām avraṇaiḥ
Dativeavraṇāya avraṇābhyām avraṇebhyaḥ
Ablativeavraṇāt avraṇābhyām avraṇebhyaḥ
Genitiveavraṇasya avraṇayoḥ avraṇānām
Locativeavraṇe avraṇayoḥ avraṇeṣu

Compound avraṇa -

Adverb -avraṇam -avraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria