Declension table of ?avokṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeavokṣaṇīyam avokṣaṇīye avokṣaṇīyāni
Vocativeavokṣaṇīya avokṣaṇīye avokṣaṇīyāni
Accusativeavokṣaṇīyam avokṣaṇīye avokṣaṇīyāni
Instrumentalavokṣaṇīyena avokṣaṇīyābhyām avokṣaṇīyaiḥ
Dativeavokṣaṇīyāya avokṣaṇīyābhyām avokṣaṇīyebhyaḥ
Ablativeavokṣaṇīyāt avokṣaṇīyābhyām avokṣaṇīyebhyaḥ
Genitiveavokṣaṇīyasya avokṣaṇīyayoḥ avokṣaṇīyānām
Locativeavokṣaṇīye avokṣaṇīyayoḥ avokṣaṇīyeṣu

Compound avokṣaṇīya -

Adverb -avokṣaṇīyam -avokṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria