Declension table of ?avokṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavokṣaṇam avokṣaṇe avokṣaṇāni
Vocativeavokṣaṇa avokṣaṇe avokṣaṇāni
Accusativeavokṣaṇam avokṣaṇe avokṣaṇāni
Instrumentalavokṣaṇena avokṣaṇābhyām avokṣaṇaiḥ
Dativeavokṣaṇāya avokṣaṇābhyām avokṣaṇebhyaḥ
Ablativeavokṣaṇāt avokṣaṇābhyām avokṣaṇebhyaḥ
Genitiveavokṣaṇasya avokṣaṇayoḥ avokṣaṇānām
Locativeavokṣaṇe avokṣaṇayoḥ avokṣaṇeṣu

Compound avokṣaṇa -

Adverb -avokṣaṇam -avokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria