Declension table of ?avoda

Deva

MasculineSingularDualPlural
Nominativeavodaḥ avodau avodāḥ
Vocativeavoda avodau avodāḥ
Accusativeavodam avodau avodān
Instrumentalavodena avodābhyām avodaiḥ avodebhiḥ
Dativeavodāya avodābhyām avodebhyaḥ
Ablativeavodāt avodābhyām avodebhyaḥ
Genitiveavodasya avodayoḥ avodānām
Locativeavode avodayoḥ avodeṣu

Compound avoda -

Adverb -avodam -avodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria