Declension table of ?aviśvavinna

Deva

NeuterSingularDualPlural
Nominativeaviśvavinnam aviśvavinne aviśvavinnāni
Vocativeaviśvavinna aviśvavinne aviśvavinnāni
Accusativeaviśvavinnam aviśvavinne aviśvavinnāni
Instrumentalaviśvavinnena aviśvavinnābhyām aviśvavinnaiḥ
Dativeaviśvavinnāya aviśvavinnābhyām aviśvavinnebhyaḥ
Ablativeaviśvavinnāt aviśvavinnābhyām aviśvavinnebhyaḥ
Genitiveaviśvavinnasya aviśvavinnayoḥ aviśvavinnānām
Locativeaviśvavinne aviśvavinnayoḥ aviśvavinneṣu

Compound aviśvavinna -

Adverb -aviśvavinnam -aviśvavinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria