Declension table of ?aviśvasta

Deva

NeuterSingularDualPlural
Nominativeaviśvastam aviśvaste aviśvastāni
Vocativeaviśvasta aviśvaste aviśvastāni
Accusativeaviśvastam aviśvaste aviśvastāni
Instrumentalaviśvastena aviśvastābhyām aviśvastaiḥ
Dativeaviśvastāya aviśvastābhyām aviśvastebhyaḥ
Ablativeaviśvastāt aviśvastābhyām aviśvastebhyaḥ
Genitiveaviśvastasya aviśvastayoḥ aviśvastānām
Locativeaviśvaste aviśvastayoḥ aviśvasteṣu

Compound aviśvasta -

Adverb -aviśvastam -aviśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria