Declension table of ?aviśvasta

Deva

MasculineSingularDualPlural
Nominativeaviśvastaḥ aviśvastau aviśvastāḥ
Vocativeaviśvasta aviśvastau aviśvastāḥ
Accusativeaviśvastam aviśvastau aviśvastān
Instrumentalaviśvastena aviśvastābhyām aviśvastaiḥ aviśvastebhiḥ
Dativeaviśvastāya aviśvastābhyām aviśvastebhyaḥ
Ablativeaviśvastāt aviśvastābhyām aviśvastebhyaḥ
Genitiveaviśvastasya aviśvastayoḥ aviśvastānām
Locativeaviśvaste aviśvastayoḥ aviśvasteṣu

Compound aviśvasta -

Adverb -aviśvastam -aviśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria