Declension table of ?aviśvasanīyatva

Deva

NeuterSingularDualPlural
Nominativeaviśvasanīyatvam aviśvasanīyatve aviśvasanīyatvāni
Vocativeaviśvasanīyatva aviśvasanīyatve aviśvasanīyatvāni
Accusativeaviśvasanīyatvam aviśvasanīyatve aviśvasanīyatvāni
Instrumentalaviśvasanīyatvena aviśvasanīyatvābhyām aviśvasanīyatvaiḥ
Dativeaviśvasanīyatvāya aviśvasanīyatvābhyām aviśvasanīyatvebhyaḥ
Ablativeaviśvasanīyatvāt aviśvasanīyatvābhyām aviśvasanīyatvebhyaḥ
Genitiveaviśvasanīyatvasya aviśvasanīyatvayoḥ aviśvasanīyatvānām
Locativeaviśvasanīyatve aviśvasanīyatvayoḥ aviśvasanīyatveṣu

Compound aviśvasanīyatva -

Adverb -aviśvasanīyatvam -aviśvasanīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria