Declension table of ?aviśvasanīyā

Deva

FeminineSingularDualPlural
Nominativeaviśvasanīyā aviśvasanīye aviśvasanīyāḥ
Vocativeaviśvasanīye aviśvasanīye aviśvasanīyāḥ
Accusativeaviśvasanīyām aviśvasanīye aviśvasanīyāḥ
Instrumentalaviśvasanīyayā aviśvasanīyābhyām aviśvasanīyābhiḥ
Dativeaviśvasanīyāyai aviśvasanīyābhyām aviśvasanīyābhyaḥ
Ablativeaviśvasanīyāyāḥ aviśvasanīyābhyām aviśvasanīyābhyaḥ
Genitiveaviśvasanīyāyāḥ aviśvasanīyayoḥ aviśvasanīyānām
Locativeaviśvasanīyāyām aviśvasanīyayoḥ aviśvasanīyāsu

Adverb -aviśvasanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria