Declension table of ?aviśvasanīya

Deva

NeuterSingularDualPlural
Nominativeaviśvasanīyam aviśvasanīye aviśvasanīyāni
Vocativeaviśvasanīya aviśvasanīye aviśvasanīyāni
Accusativeaviśvasanīyam aviśvasanīye aviśvasanīyāni
Instrumentalaviśvasanīyena aviśvasanīyābhyām aviśvasanīyaiḥ
Dativeaviśvasanīyāya aviśvasanīyābhyām aviśvasanīyebhyaḥ
Ablativeaviśvasanīyāt aviśvasanīyābhyām aviśvasanīyebhyaḥ
Genitiveaviśvasanīyasya aviśvasanīyayoḥ aviśvasanīyānām
Locativeaviśvasanīye aviśvasanīyayoḥ aviśvasanīyeṣu

Compound aviśvasanīya -

Adverb -aviśvasanīyam -aviśvasanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria