Declension table of ?aviśvaminva

Deva

MasculineSingularDualPlural
Nominativeaviśvaminvaḥ aviśvaminvau aviśvaminvāḥ
Vocativeaviśvaminva aviśvaminvau aviśvaminvāḥ
Accusativeaviśvaminvam aviśvaminvau aviśvaminvān
Instrumentalaviśvaminvena aviśvaminvābhyām aviśvaminvaiḥ aviśvaminvebhiḥ
Dativeaviśvaminvāya aviśvaminvābhyām aviśvaminvebhyaḥ
Ablativeaviśvaminvāt aviśvaminvābhyām aviśvaminvebhyaḥ
Genitiveaviśvaminvasya aviśvaminvayoḥ aviśvaminvānām
Locativeaviśvaminve aviśvaminvayoḥ aviśvaminveṣu

Compound aviśvaminva -

Adverb -aviśvaminvam -aviśvaminvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria