Declension table of ?aviśvāsinī

Deva

FeminineSingularDualPlural
Nominativeaviśvāsinī aviśvāsinyau aviśvāsinyaḥ
Vocativeaviśvāsini aviśvāsinyau aviśvāsinyaḥ
Accusativeaviśvāsinīm aviśvāsinyau aviśvāsinīḥ
Instrumentalaviśvāsinyā aviśvāsinībhyām aviśvāsinībhiḥ
Dativeaviśvāsinyai aviśvāsinībhyām aviśvāsinībhyaḥ
Ablativeaviśvāsinyāḥ aviśvāsinībhyām aviśvāsinībhyaḥ
Genitiveaviśvāsinyāḥ aviśvāsinyoḥ aviśvāsinīnām
Locativeaviśvāsinyām aviśvāsinyoḥ aviśvāsinīṣu

Compound aviśvāsini - aviśvāsinī -

Adverb -aviśvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria