Declension table of ?aviśvāsā

Deva

FeminineSingularDualPlural
Nominativeaviśvāsā aviśvāse aviśvāsāḥ
Vocativeaviśvāse aviśvāse aviśvāsāḥ
Accusativeaviśvāsām aviśvāse aviśvāsāḥ
Instrumentalaviśvāsayā aviśvāsābhyām aviśvāsābhiḥ
Dativeaviśvāsāyai aviśvāsābhyām aviśvāsābhyaḥ
Ablativeaviśvāsāyāḥ aviśvāsābhyām aviśvāsābhyaḥ
Genitiveaviśvāsāyāḥ aviśvāsayoḥ aviśvāsānām
Locativeaviśvāsāyām aviśvāsayoḥ aviśvāsāsu

Adverb -aviśvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria