Declension table of ?aviśvāsa

Deva

MasculineSingularDualPlural
Nominativeaviśvāsaḥ aviśvāsau aviśvāsāḥ
Vocativeaviśvāsa aviśvāsau aviśvāsāḥ
Accusativeaviśvāsam aviśvāsau aviśvāsān
Instrumentalaviśvāsena aviśvāsābhyām aviśvāsaiḥ aviśvāsebhiḥ
Dativeaviśvāsāya aviśvāsābhyām aviśvāsebhyaḥ
Ablativeaviśvāsāt aviśvāsābhyām aviśvāsebhyaḥ
Genitiveaviśvāsasya aviśvāsayoḥ aviśvāsānām
Locativeaviśvāse aviśvāsayoḥ aviśvāseṣu

Compound aviśvāsa -

Adverb -aviśvāsam -aviśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria