Declension table of ?aviśuddhā

Deva

FeminineSingularDualPlural
Nominativeaviśuddhā aviśuddhe aviśuddhāḥ
Vocativeaviśuddhe aviśuddhe aviśuddhāḥ
Accusativeaviśuddhām aviśuddhe aviśuddhāḥ
Instrumentalaviśuddhayā aviśuddhābhyām aviśuddhābhiḥ
Dativeaviśuddhāyai aviśuddhābhyām aviśuddhābhyaḥ
Ablativeaviśuddhāyāḥ aviśuddhābhyām aviśuddhābhyaḥ
Genitiveaviśuddhāyāḥ aviśuddhayoḥ aviśuddhānām
Locativeaviśuddhāyām aviśuddhayoḥ aviśuddhāsu

Adverb -aviśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria