Declension table of ?aviśuddha

Deva

NeuterSingularDualPlural
Nominativeaviśuddham aviśuddhe aviśuddhāni
Vocativeaviśuddha aviśuddhe aviśuddhāni
Accusativeaviśuddham aviśuddhe aviśuddhāni
Instrumentalaviśuddhena aviśuddhābhyām aviśuddhaiḥ
Dativeaviśuddhāya aviśuddhābhyām aviśuddhebhyaḥ
Ablativeaviśuddhāt aviśuddhābhyām aviśuddhebhyaḥ
Genitiveaviśuddhasya aviśuddhayoḥ aviśuddhānām
Locativeaviśuddhe aviśuddhayoḥ aviśuddheṣu

Compound aviśuddha -

Adverb -aviśuddham -aviśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria