Declension table of ?aviśrambhin

Deva

MasculineSingularDualPlural
Nominativeaviśrambhī aviśrambhiṇau aviśrambhiṇaḥ
Vocativeaviśrambhin aviśrambhiṇau aviśrambhiṇaḥ
Accusativeaviśrambhiṇam aviśrambhiṇau aviśrambhiṇaḥ
Instrumentalaviśrambhiṇā aviśrambhibhyām aviśrambhibhiḥ
Dativeaviśrambhiṇe aviśrambhibhyām aviśrambhibhyaḥ
Ablativeaviśrambhiṇaḥ aviśrambhibhyām aviśrambhibhyaḥ
Genitiveaviśrambhiṇaḥ aviśrambhiṇoḥ aviśrambhiṇām
Locativeaviśrambhiṇi aviśrambhiṇoḥ aviśrambhiṣu

Compound aviśrambhi -

Adverb -aviśrambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria