Declension table of ?aviśrambha

Deva

MasculineSingularDualPlural
Nominativeaviśrambhaḥ aviśrambhau aviśrambhāḥ
Vocativeaviśrambha aviśrambhau aviśrambhāḥ
Accusativeaviśrambham aviśrambhau aviśrambhān
Instrumentalaviśrambheṇa aviśrambhābhyām aviśrambhaiḥ aviśrambhebhiḥ
Dativeaviśrambhāya aviśrambhābhyām aviśrambhebhyaḥ
Ablativeaviśrambhāt aviśrambhābhyām aviśrambhebhyaḥ
Genitiveaviśrambhasya aviśrambhayoḥ aviśrambhāṇām
Locativeaviśrambhe aviśrambhayoḥ aviśrambheṣu

Compound aviśrambha -

Adverb -aviśrambham -aviśrambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria