Declension table of ?aviśrama

Deva

MasculineSingularDualPlural
Nominativeaviśramaḥ aviśramau aviśramāḥ
Vocativeaviśrama aviśramau aviśramāḥ
Accusativeaviśramam aviśramau aviśramān
Instrumentalaviśrameṇa aviśramābhyām aviśramaiḥ aviśramebhiḥ
Dativeaviśramāya aviśramābhyām aviśramebhyaḥ
Ablativeaviśramāt aviśramābhyām aviśramebhyaḥ
Genitiveaviśramasya aviśramayoḥ aviśramāṇām
Locativeaviśrame aviśramayoḥ aviśrameṣu

Compound aviśrama -

Adverb -aviśramam -aviśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria