Declension table of ?aviśrabdha

Deva

MasculineSingularDualPlural
Nominativeaviśrabdhaḥ aviśrabdhau aviśrabdhāḥ
Vocativeaviśrabdha aviśrabdhau aviśrabdhāḥ
Accusativeaviśrabdham aviśrabdhau aviśrabdhān
Instrumentalaviśrabdhena aviśrabdhābhyām aviśrabdhaiḥ aviśrabdhebhiḥ
Dativeaviśrabdhāya aviśrabdhābhyām aviśrabdhebhyaḥ
Ablativeaviśrabdhāt aviśrabdhābhyām aviśrabdhebhyaḥ
Genitiveaviśrabdhasya aviśrabdhayoḥ aviśrabdhānām
Locativeaviśrabdhe aviśrabdhayoḥ aviśrabdheṣu

Compound aviśrabdha -

Adverb -aviśrabdham -aviśrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria