Declension table of ?aviśrāntavidhyādharavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativeaviśrāntavidhyādharavyākaraṇam aviśrāntavidhyādharavyākaraṇe aviśrāntavidhyādharavyākaraṇāni
Vocativeaviśrāntavidhyādharavyākaraṇa aviśrāntavidhyādharavyākaraṇe aviśrāntavidhyādharavyākaraṇāni
Accusativeaviśrāntavidhyādharavyākaraṇam aviśrāntavidhyādharavyākaraṇe aviśrāntavidhyādharavyākaraṇāni
Instrumentalaviśrāntavidhyādharavyākaraṇena aviśrāntavidhyādharavyākaraṇābhyām aviśrāntavidhyādharavyākaraṇaiḥ
Dativeaviśrāntavidhyādharavyākaraṇāya aviśrāntavidhyādharavyākaraṇābhyām aviśrāntavidhyādharavyākaraṇebhyaḥ
Ablativeaviśrāntavidhyādharavyākaraṇāt aviśrāntavidhyādharavyākaraṇābhyām aviśrāntavidhyādharavyākaraṇebhyaḥ
Genitiveaviśrāntavidhyādharavyākaraṇasya aviśrāntavidhyādharavyākaraṇayoḥ aviśrāntavidhyādharavyākaraṇānām
Locativeaviśrāntavidhyādharavyākaraṇe aviśrāntavidhyādharavyākaraṇayoḥ aviśrāntavidhyādharavyākaraṇeṣu

Compound aviśrāntavidhyādharavyākaraṇa -

Adverb -aviśrāntavidhyādharavyākaraṇam -aviśrāntavidhyādharavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria