Declension table of ?aviśrānta

Deva

NeuterSingularDualPlural
Nominativeaviśrāntam aviśrānte aviśrāntāni
Vocativeaviśrānta aviśrānte aviśrāntāni
Accusativeaviśrāntam aviśrānte aviśrāntāni
Instrumentalaviśrāntena aviśrāntābhyām aviśrāntaiḥ
Dativeaviśrāntāya aviśrāntābhyām aviśrāntebhyaḥ
Ablativeaviśrāntāt aviśrāntābhyām aviśrāntebhyaḥ
Genitiveaviśrāntasya aviśrāntayoḥ aviśrāntānām
Locativeaviśrānte aviśrāntayoḥ aviśrānteṣu

Compound aviśrānta -

Adverb -aviśrāntam -aviśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria