Declension table of ?aviśrānta

Deva

MasculineSingularDualPlural
Nominativeaviśrāntaḥ aviśrāntau aviśrāntāḥ
Vocativeaviśrānta aviśrāntau aviśrāntāḥ
Accusativeaviśrāntam aviśrāntau aviśrāntān
Instrumentalaviśrāntena aviśrāntābhyām aviśrāntaiḥ aviśrāntebhiḥ
Dativeaviśrāntāya aviśrāntābhyām aviśrāntebhyaḥ
Ablativeaviśrāntāt aviśrāntābhyām aviśrāntebhyaḥ
Genitiveaviśrāntasya aviśrāntayoḥ aviśrāntānām
Locativeaviśrānte aviśrāntayoḥ aviśrānteṣu

Compound aviśrānta -

Adverb -aviśrāntam -aviśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria