Declension table of ?aviśeṣavatā

Deva

FeminineSingularDualPlural
Nominativeaviśeṣavatā aviśeṣavate aviśeṣavatāḥ
Vocativeaviśeṣavate aviśeṣavate aviśeṣavatāḥ
Accusativeaviśeṣavatām aviśeṣavate aviśeṣavatāḥ
Instrumentalaviśeṣavatayā aviśeṣavatābhyām aviśeṣavatābhiḥ
Dativeaviśeṣavatāyai aviśeṣavatābhyām aviśeṣavatābhyaḥ
Ablativeaviśeṣavatāyāḥ aviśeṣavatābhyām aviśeṣavatābhyaḥ
Genitiveaviśeṣavatāyāḥ aviśeṣavatayoḥ aviśeṣavatānām
Locativeaviśeṣavatāyām aviśeṣavatayoḥ aviśeṣavatāsu

Adverb -aviśeṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria