Declension table of ?aviśeṣasama

Deva

MasculineSingularDualPlural
Nominativeaviśeṣasamaḥ aviśeṣasamau aviśeṣasamāḥ
Vocativeaviśeṣasama aviśeṣasamau aviśeṣasamāḥ
Accusativeaviśeṣasamam aviśeṣasamau aviśeṣasamān
Instrumentalaviśeṣasamena aviśeṣasamābhyām aviśeṣasamaiḥ aviśeṣasamebhiḥ
Dativeaviśeṣasamāya aviśeṣasamābhyām aviśeṣasamebhyaḥ
Ablativeaviśeṣasamāt aviśeṣasamābhyām aviśeṣasamebhyaḥ
Genitiveaviśeṣasamasya aviśeṣasamayoḥ aviśeṣasamānām
Locativeaviśeṣasame aviśeṣasamayoḥ aviśeṣasameṣu

Compound aviśeṣasama -

Adverb -aviśeṣasamam -aviśeṣasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria