Declension table of ?aviśastṛ

Deva

MasculineSingularDualPlural
Nominativeaviśastā aviśastārau aviśastāraḥ
Vocativeaviśastaḥ aviśastārau aviśastāraḥ
Accusativeaviśastāram aviśastārau aviśastṝn
Instrumentalaviśastrā aviśastṛbhyām aviśastṛbhiḥ
Dativeaviśastre aviśastṛbhyām aviśastṛbhyaḥ
Ablativeaviśastuḥ aviśastṛbhyām aviśastṛbhyaḥ
Genitiveaviśastuḥ aviśastroḥ aviśastṝṇām
Locativeaviśastari aviśastroḥ aviśastṛṣu

Compound aviśastṛ -

Adverb -aviśastṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria