Declension table of ?aviśaṅkita

Deva

MasculineSingularDualPlural
Nominativeaviśaṅkitaḥ aviśaṅkitau aviśaṅkitāḥ
Vocativeaviśaṅkita aviśaṅkitau aviśaṅkitāḥ
Accusativeaviśaṅkitam aviśaṅkitau aviśaṅkitān
Instrumentalaviśaṅkitena aviśaṅkitābhyām aviśaṅkitaiḥ aviśaṅkitebhiḥ
Dativeaviśaṅkitāya aviśaṅkitābhyām aviśaṅkitebhyaḥ
Ablativeaviśaṅkitāt aviśaṅkitābhyām aviśaṅkitebhyaḥ
Genitiveaviśaṅkitasya aviśaṅkitayoḥ aviśaṅkitānām
Locativeaviśaṅkite aviśaṅkitayoḥ aviśaṅkiteṣu

Compound aviśaṅkita -

Adverb -aviśaṅkitam -aviśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria