Declension table of ?aviśālabhāva

Deva

MasculineSingularDualPlural
Nominativeaviśālabhāvaḥ aviśālabhāvau aviśālabhāvāḥ
Vocativeaviśālabhāva aviśālabhāvau aviśālabhāvāḥ
Accusativeaviśālabhāvam aviśālabhāvau aviśālabhāvān
Instrumentalaviśālabhāvena aviśālabhāvābhyām aviśālabhāvaiḥ aviśālabhāvebhiḥ
Dativeaviśālabhāvāya aviśālabhāvābhyām aviśālabhāvebhyaḥ
Ablativeaviśālabhāvāt aviśālabhāvābhyām aviśālabhāvebhyaḥ
Genitiveaviśālabhāvasya aviśālabhāvayoḥ aviśālabhāvānām
Locativeaviśālabhāve aviśālabhāvayoḥ aviśālabhāveṣu

Compound aviśālabhāva -

Adverb -aviśālabhāvam -aviśālabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria