Declension table of ?aviyukta

Deva

NeuterSingularDualPlural
Nominativeaviyuktam aviyukte aviyuktāni
Vocativeaviyukta aviyukte aviyuktāni
Accusativeaviyuktam aviyukte aviyuktāni
Instrumentalaviyuktena aviyuktābhyām aviyuktaiḥ
Dativeaviyuktāya aviyuktābhyām aviyuktebhyaḥ
Ablativeaviyuktāt aviyuktābhyām aviyuktebhyaḥ
Genitiveaviyuktasya aviyuktayoḥ aviyuktānām
Locativeaviyukte aviyuktayoḥ aviyukteṣu

Compound aviyukta -

Adverb -aviyuktam -aviyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria