Declension table of ?aviyukta

Deva

MasculineSingularDualPlural
Nominativeaviyuktaḥ aviyuktau aviyuktāḥ
Vocativeaviyukta aviyuktau aviyuktāḥ
Accusativeaviyuktam aviyuktau aviyuktān
Instrumentalaviyuktena aviyuktābhyām aviyuktaiḥ aviyuktebhiḥ
Dativeaviyuktāya aviyuktābhyām aviyuktebhyaḥ
Ablativeaviyuktāt aviyuktābhyām aviyuktebhyaḥ
Genitiveaviyuktasya aviyuktayoḥ aviyuktānām
Locativeaviyukte aviyuktayoḥ aviyukteṣu

Compound aviyukta -

Adverb -aviyuktam -aviyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria