Declension table of ?avivenat

Deva

MasculineSingularDualPlural
Nominativeavivenan avivenantau avivenantaḥ
Vocativeavivenan avivenantau avivenantaḥ
Accusativeavivenantam avivenantau avivenataḥ
Instrumentalavivenatā avivenadbhyām avivenadbhiḥ
Dativeavivenate avivenadbhyām avivenadbhyaḥ
Ablativeavivenataḥ avivenadbhyām avivenadbhyaḥ
Genitiveavivenataḥ avivenatoḥ avivenatām
Locativeavivenati avivenatoḥ avivenatsu

Compound avivenat -

Adverb -avivenantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria