Declension table of ?avivakṣitatva

Deva

NeuterSingularDualPlural
Nominativeavivakṣitatvam avivakṣitatve avivakṣitatvāni
Vocativeavivakṣitatva avivakṣitatve avivakṣitatvāni
Accusativeavivakṣitatvam avivakṣitatve avivakṣitatvāni
Instrumentalavivakṣitatvena avivakṣitatvābhyām avivakṣitatvaiḥ
Dativeavivakṣitatvāya avivakṣitatvābhyām avivakṣitatvebhyaḥ
Ablativeavivakṣitatvāt avivakṣitatvābhyām avivakṣitatvebhyaḥ
Genitiveavivakṣitatvasya avivakṣitatvayoḥ avivakṣitatvānām
Locativeavivakṣitatve avivakṣitatvayoḥ avivakṣitatveṣu

Compound avivakṣitatva -

Adverb -avivakṣitatvam -avivakṣitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria