Declension table of avivakṣita

Deva

NeuterSingularDualPlural
Nominativeavivakṣitam avivakṣite avivakṣitāni
Vocativeavivakṣita avivakṣite avivakṣitāni
Accusativeavivakṣitam avivakṣite avivakṣitāni
Instrumentalavivakṣitena avivakṣitābhyām avivakṣitaiḥ
Dativeavivakṣitāya avivakṣitābhyām avivakṣitebhyaḥ
Ablativeavivakṣitāt avivakṣitābhyām avivakṣitebhyaḥ
Genitiveavivakṣitasya avivakṣitayoḥ avivakṣitānām
Locativeavivakṣite avivakṣitayoḥ avivakṣiteṣu

Compound avivakṣita -

Adverb -avivakṣitam -avivakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria