Declension table of avivakṣita

Deva

MasculineSingularDualPlural
Nominativeavivakṣitaḥ avivakṣitau avivakṣitāḥ
Vocativeavivakṣita avivakṣitau avivakṣitāḥ
Accusativeavivakṣitam avivakṣitau avivakṣitān
Instrumentalavivakṣitena avivakṣitābhyām avivakṣitaiḥ avivakṣitebhiḥ
Dativeavivakṣitāya avivakṣitābhyām avivakṣitebhyaḥ
Ablativeavivakṣitāt avivakṣitābhyām avivakṣitebhyaḥ
Genitiveavivakṣitasya avivakṣitayoḥ avivakṣitānām
Locativeavivakṣite avivakṣitayoḥ avivakṣiteṣu

Compound avivakṣita -

Adverb -avivakṣitam -avivakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria