Declension table of ?avivakṣatā

Deva

FeminineSingularDualPlural
Nominativeavivakṣatā avivakṣate avivakṣatāḥ
Vocativeavivakṣate avivakṣate avivakṣatāḥ
Accusativeavivakṣatām avivakṣate avivakṣatāḥ
Instrumentalavivakṣatayā avivakṣatābhyām avivakṣatābhiḥ
Dativeavivakṣatāyai avivakṣatābhyām avivakṣatābhyaḥ
Ablativeavivakṣatāyāḥ avivakṣatābhyām avivakṣatābhyaḥ
Genitiveavivakṣatāyāḥ avivakṣatayoḥ avivakṣatānām
Locativeavivakṣatāyām avivakṣatayoḥ avivakṣatāsu

Adverb -avivakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria