Declension table of ?avivadiṣṇu

Deva

NeuterSingularDualPlural
Nominativeavivadiṣṇu avivadiṣṇunī avivadiṣṇūni
Vocativeavivadiṣṇu avivadiṣṇunī avivadiṣṇūni
Accusativeavivadiṣṇu avivadiṣṇunī avivadiṣṇūni
Instrumentalavivadiṣṇunā avivadiṣṇubhyām avivadiṣṇubhiḥ
Dativeavivadiṣṇune avivadiṣṇubhyām avivadiṣṇubhyaḥ
Ablativeavivadiṣṇunaḥ avivadiṣṇubhyām avivadiṣṇubhyaḥ
Genitiveavivadiṣṇunaḥ avivadiṣṇunoḥ avivadiṣṇūnām
Locativeavivadiṣṇuni avivadiṣṇunoḥ avivadiṣṇuṣu

Compound avivadiṣṇu -

Adverb -avivadiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria