Declension table of ?avivākya

Deva

NeuterSingularDualPlural
Nominativeavivākyam avivākye avivākyāni
Vocativeavivākya avivākye avivākyāni
Accusativeavivākyam avivākye avivākyāni
Instrumentalavivākyena avivākyābhyām avivākyaiḥ
Dativeavivākyāya avivākyābhyām avivākyebhyaḥ
Ablativeavivākyāt avivākyābhyām avivākyebhyaḥ
Genitiveavivākyasya avivākyayoḥ avivākyānām
Locativeavivākye avivākyayoḥ avivākyeṣu

Compound avivākya -

Adverb -avivākyam -avivākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria