Declension table of ?avivākya

Deva

MasculineSingularDualPlural
Nominativeavivākyaḥ avivākyau avivākyāḥ
Vocativeavivākya avivākyau avivākyāḥ
Accusativeavivākyam avivākyau avivākyān
Instrumentalavivākyena avivākyābhyām avivākyaiḥ avivākyebhiḥ
Dativeavivākyāya avivākyābhyām avivākyebhyaḥ
Ablativeavivākyāt avivākyābhyām avivākyebhyaḥ
Genitiveavivākyasya avivākyayoḥ avivākyānām
Locativeavivākye avivākyayoḥ avivākyeṣu

Compound avivākya -

Adverb -avivākyam -avivākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria