Declension table of ?avivāhyā

Deva

FeminineSingularDualPlural
Nominativeavivāhyā avivāhye avivāhyāḥ
Vocativeavivāhye avivāhye avivāhyāḥ
Accusativeavivāhyām avivāhye avivāhyāḥ
Instrumentalavivāhyayā avivāhyābhyām avivāhyābhiḥ
Dativeavivāhyāyai avivāhyābhyām avivāhyābhyaḥ
Ablativeavivāhyāyāḥ avivāhyābhyām avivāhyābhyaḥ
Genitiveavivāhyāyāḥ avivāhyayoḥ avivāhyānām
Locativeavivāhyāyām avivāhyayoḥ avivāhyāsu

Adverb -avivāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria