Declension table of ?avivāhya

Deva

NeuterSingularDualPlural
Nominativeavivāhyam avivāhye avivāhyāni
Vocativeavivāhya avivāhye avivāhyāni
Accusativeavivāhyam avivāhye avivāhyāni
Instrumentalavivāhyena avivāhyābhyām avivāhyaiḥ
Dativeavivāhyāya avivāhyābhyām avivāhyebhyaḥ
Ablativeavivāhyāt avivāhyābhyām avivāhyebhyaḥ
Genitiveavivāhyasya avivāhyayoḥ avivāhyānām
Locativeavivāhye avivāhyayoḥ avivāhyeṣu

Compound avivāhya -

Adverb -avivāhyam -avivāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria