Declension table of ?avivāhin

Deva

NeuterSingularDualPlural
Nominativeavivāhi avivāhinī avivāhīni
Vocativeavivāhin avivāhi avivāhinī avivāhīni
Accusativeavivāhi avivāhinī avivāhīni
Instrumentalavivāhinā avivāhibhyām avivāhibhiḥ
Dativeavivāhine avivāhibhyām avivāhibhyaḥ
Ablativeavivāhinaḥ avivāhibhyām avivāhibhyaḥ
Genitiveavivāhinaḥ avivāhinoḥ avivāhinām
Locativeavivāhini avivāhinoḥ avivāhiṣu

Compound avivāhi -

Adverb -avivāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria