Declension table of ?avivāhin

Deva

MasculineSingularDualPlural
Nominativeavivāhī avivāhinau avivāhinaḥ
Vocativeavivāhin avivāhinau avivāhinaḥ
Accusativeavivāhinam avivāhinau avivāhinaḥ
Instrumentalavivāhinā avivāhibhyām avivāhibhiḥ
Dativeavivāhine avivāhibhyām avivāhibhyaḥ
Ablativeavivāhinaḥ avivāhibhyām avivāhibhyaḥ
Genitiveavivāhinaḥ avivāhinoḥ avivāhinām
Locativeavivāhini avivāhinoḥ avivāhiṣu

Compound avivāhi -

Adverb -avivāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria