Declension table of ?avivāhā

Deva

FeminineSingularDualPlural
Nominativeavivāhā avivāhe avivāhāḥ
Vocativeavivāhe avivāhe avivāhāḥ
Accusativeavivāhām avivāhe avivāhāḥ
Instrumentalavivāhayā avivāhābhyām avivāhābhiḥ
Dativeavivāhāyai avivāhābhyām avivāhābhyaḥ
Ablativeavivāhāyāḥ avivāhābhyām avivāhābhyaḥ
Genitiveavivāhāyāḥ avivāhayoḥ avivāhānām
Locativeavivāhāyām avivāhayoḥ avivāhāsu

Adverb -avivāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria