Declension table of ?avivāha

Deva

MasculineSingularDualPlural
Nominativeavivāhaḥ avivāhau avivāhāḥ
Vocativeavivāha avivāhau avivāhāḥ
Accusativeavivāham avivāhau avivāhān
Instrumentalavivāhena avivāhābhyām avivāhaiḥ avivāhebhiḥ
Dativeavivāhāya avivāhābhyām avivāhebhyaḥ
Ablativeavivāhāt avivāhābhyām avivāhebhyaḥ
Genitiveavivāhasya avivāhayoḥ avivāhānām
Locativeavivāhe avivāhayoḥ avivāheṣu

Compound avivāha -

Adverb -avivāham -avivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria