Declension table of ?avivādinī

Deva

FeminineSingularDualPlural
Nominativeavivādinī avivādinyau avivādinyaḥ
Vocativeavivādini avivādinyau avivādinyaḥ
Accusativeavivādinīm avivādinyau avivādinīḥ
Instrumentalavivādinyā avivādinībhyām avivādinībhiḥ
Dativeavivādinyai avivādinībhyām avivādinībhyaḥ
Ablativeavivādinyāḥ avivādinībhyām avivādinībhyaḥ
Genitiveavivādinyāḥ avivādinyoḥ avivādinīnām
Locativeavivādinyām avivādinyoḥ avivādinīṣu

Compound avivādini - avivādinī -

Adverb -avivādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria