Declension table of ?avivādin

Deva

NeuterSingularDualPlural
Nominativeavivādi avivādinī avivādīni
Vocativeavivādin avivādi avivādinī avivādīni
Accusativeavivādi avivādinī avivādīni
Instrumentalavivādinā avivādibhyām avivādibhiḥ
Dativeavivādine avivādibhyām avivādibhyaḥ
Ablativeavivādinaḥ avivādibhyām avivādibhyaḥ
Genitiveavivādinaḥ avivādinoḥ avivādinām
Locativeavivādini avivādinoḥ avivādiṣu

Compound avivādi -

Adverb -avivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria