Declension table of ?avivādin

Deva

MasculineSingularDualPlural
Nominativeavivādī avivādinau avivādinaḥ
Vocativeavivādin avivādinau avivādinaḥ
Accusativeavivādinam avivādinau avivādinaḥ
Instrumentalavivādinā avivādibhyām avivādibhiḥ
Dativeavivādine avivādibhyām avivādibhyaḥ
Ablativeavivādinaḥ avivādibhyām avivādibhyaḥ
Genitiveavivādinaḥ avivādinoḥ avivādinām
Locativeavivādini avivādinoḥ avivādiṣu

Compound avivādi -

Adverb -avivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria