Declension table of ?avivāda

Deva

NeuterSingularDualPlural
Nominativeavivādam avivāde avivādāni
Vocativeavivāda avivāde avivādāni
Accusativeavivādam avivāde avivādāni
Instrumentalavivādena avivādābhyām avivādaiḥ
Dativeavivādāya avivādābhyām avivādebhyaḥ
Ablativeavivādāt avivādābhyām avivādebhyaḥ
Genitiveavivādasya avivādayoḥ avivādānām
Locativeavivāde avivādayoḥ avivādeṣu

Compound avivāda -

Adverb -avivādam -avivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria