Declension table of ?avivāda

Deva

MasculineSingularDualPlural
Nominativeavivādaḥ avivādau avivādāḥ
Vocativeavivāda avivādau avivādāḥ
Accusativeavivādam avivādau avivādān
Instrumentalavivādena avivādābhyām avivādaiḥ avivādebhiḥ
Dativeavivādāya avivādābhyām avivādebhyaḥ
Ablativeavivādāt avivādābhyām avivādebhyaḥ
Genitiveavivādasya avivādayoḥ avivādānām
Locativeavivāde avivādayoḥ avivādeṣu

Compound avivāda -

Adverb -avivādam -avivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria