Declension table of ?avityaja

Deva

NeuterSingularDualPlural
Nominativeavityajam avityaje avityajāni
Vocativeavityaja avityaje avityajāni
Accusativeavityajam avityaje avityajāni
Instrumentalavityajena avityajābhyām avityajaiḥ
Dativeavityajāya avityajābhyām avityajebhyaḥ
Ablativeavityajāt avityajābhyām avityajebhyaḥ
Genitiveavityajasya avityajayoḥ avityajānām
Locativeavityaje avityajayoḥ avityajeṣu

Compound avityaja -

Adverb -avityajam -avityajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria